Pratītyasamutpādahṛdayavyākhyānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

प्रतीत्यसमुत्पादहृदयव्याख्यानम्

pratītyasamutpādahṛdayavyākhyānam

ācārya nāgārjunakṛtam

iha kaścit śuśrūṣamāṇaḥ śramaṇaḥ śravaṇa dhāraṇohāpohaśaktisampannaḥ śiṣya ācāryasya pāda [mūla] māgamya tathāgataśāsanamārabhya evaṃ pṛṣṭavān-bhagavan atra

dvādaśa ye'ṅgaviśeṣā muninoddiṣṭāḥ pratītyasambhūtāḥ|

kva teṣāṃ saṅgraha iti śrotumicchāmi| iti|



tasya teṣāṃ dharmāṇāṃ tattvavubhutsāmavetya ācārya idamuktavān



teṃ kleśakarmaduḥkheṣu saṅgṛhītāstriṣu [yathāvan]||1||



tatra daśa ca dvau ca dvādaśa| aṅgānyeva viśeṣā aṅgaviśeṣāḥ| rathāṅgavadaṅgabhāva uktaḥ| kāyavāṅamanomaunānmuniḥ| tena muninoddiṣṭāḥ kathitāḥ prakāśitā iti paryāyāḥ| te ca na prakṛti-niyati-puruṣa-parādhīna-karma-īśvara-kāla-svabhāva-yathecchā-prajāpati-yadṛcchādikāraṇaprasūtāḥ| kiṃ tarhi pratītyasambhūtāḥ| te dvādaśāṅgaviśeṣāḥ kleśakarmaduḥkhā anyonyaṃ pratītya naḍakalāpayogena triṣu yathāvat saṃkṣiptāḥ| yathāvaditi aśeṣeṇetyarthaḥ||1||



pṛcchati| ke punaste kleśāḥ| kiṃ karma| kiṃ duḥkham yeṣu ime pratyayaviśeṣāḥ saṅgrahaṃ gacchanti| āha-



ādyāṣṭamanavamāḥ syuḥ kleśāḥ|



dvādaśāṅgaviśeṣāṇāṃ [madhye] ādyā avidyā, aṣṭamī tṛṣṇā, navamamupādānam ime trayaḥ kleśasaṅgṛhītāḥ pratyavagantavyāḥ| kiṃ karma|



karma dvitīyadaśamau ca|



saṃskāro dvitīyaḥ bhavo daśamaḥ| [imā] dvau dharmau karmasaṅgṛhītau veditavyau|



śeṣāḥ sapta ca duḥkham



karmakleśasaṅgṛhītānā [maṅga] viśeṣāṇāṃ ye śeṣā [aṅga] viśeṣāḥ sapta ca te duḥkha [saṅgṛhītā] veditavyāḥ| tadyathā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā jātijarāmaraṇam| ca śabdaḥ priyaviyogāpriyasaṃyogeṣṭavighātaduḥkhāni sañcinoti|



trisaṅgrahā dvādaśa tu dharmāḥ||2||



atra ete dvādaśa dharmāḥ karmakleśaduḥkhā[khyā] veditavyāḥ| [anyūnā] dhikajñapanārthastu śabdaḥ| etāvanta eveme sūtrāntanirdiṣṭā nātaḥ paramastīti parigaṇitam||2||



pṛcchati| kleśakarmaduḥkhānā[meṣāṃ] kutaḥ kimutpadyata iti vyākhyātuṃ prārthaye| āha-



tribhyā bhavati dvandvam



kleśākhyebhyastribhyaḥ karmākhyaṃ dvandvamutpadyate|



dvandvātprabhavanti sapta



duḥkhākhyāḥ pūrvanirdiṣṭāḥ|



saptabhyaḥ|

traya udbhavanti



kleśākhyāḥ| tebhyastribhyaḥ kleśebhyaśca dvandvamutpadyate|



bhūyastadeva tu bhramati bhavacakram||3||



bhavāḥ kāmarūpārūpyasaṃśabditāḥ| [te ca] anavasthānāccakrabhūtāḥ| teṣu pṛthagjano loka eva paribhramati| tuśabdaśca aniyatajñāpanārthaḥ| yathā cakramanupūrvyāṃ paribhramati| na tathā triṣu bhaveṣūtpattiḥ| [kiṃ tarhi] niyamo nāstīti jñāpayati||3||



pṛcchati| atha sarvadeheśvaraḥ sattvākhyaḥ kartā| teṣu tasya kriyā kīdṛśī| āha-



hetuphalañca hi jagat



prajñaptiṃ vihāya



anyo nāsti kaścidiha sattvaḥ|



paramārthataḥ kalpitaḥ| kalpitaśca nāsti| kalpitamātraviṣaye (kāma) iṣṭadravyaṃ sat na yujyate|



pṛcchati| yadyevam, tarhi asmāllokāt kaḥ paralokaṃ saṅkrāmati| āha| asmāllokātparalokaṃ sūkṣmo'ṇurapi na saṅkrāmati| atha ca



śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ||4||



ātmātmīyarahitebhyo dharmebhyaḥ kleśakarmākhyebhyaḥ pañcahetubhyaḥ śūnyebhya ātmātmīyarahitā duḥkhatayā kathitāḥ phalakalpitāḥ śūnyāḥ sapta dharmāḥ prabhavantītyarthaḥ| tadyathā ātmātmīyarahitāste nānyonyaṃ punarātmīyāḥ| atha ca svabhāvato'nātmadharmabhyaḥ svabhāvato'nātmadharmāḥ prabhavanti| evamavagantavyamiti jñāpitam ||4||



atra svabhāvato'nātmadharmebhya eva svabhāvato'nātmadharmāḥ prabhavanti ityatra ko dṛṣṭāntaḥ| atrocyate-



svādhyāyadīpamudrādarpaṇaghoṣārkakāntabījāmlaiḥ|



ebhyo dṛṣṭāntebhyaḥ kalpitebhyo'pi svabhāvato'nātmanaśca paralokasiddhirveditavyā| tadyathā-gurumukhāduścaritā yadi śiṣyaṃ saṅkrāmanti| guruṇoccaritāstadvirāhatā api syuriti na saṅkrāmanti| śiṣyeṇa proktamapi nānyato'sti| ahetubhūtatvāt| yathā gurumukhāduccaritāḥ tathā maraṇāṃśikacittamapi| śāśvata [ākhya] doṣaḥ syāt paraloke na saṅkramaḥ| paraloko'pi nānyato bhavati| ahetudoṣasattvāt| yathā guruṇoccāritahetoḥ śiṣyeṇo [ccāritaḥ] sa eva anyo vā iti na nirṇetuṃ śakyate| tathā maraṇacittaṃ pratītya aupapattyaṃśikaṃ cittamapi tadeva tāto'nyadvā iti na vaktuṃ śakyate| tathā| yathā pradīpātpradīpaḥ, mukhāt darpaṇe pratibimbamutpadyate| mudrātaḥ pratimudrotpadyate| arkakāntādagniḥ bījādaṅkuraphalāni amlarasāt rasavatpunaḥ, śabdātpratiśrutkaścotpadyate| te ca ta eva vā tato'nye vā iti na jñātuṃ śakyate| tathā-



skandhapratisandhirasaṅkramaśca vidvadbhiravadhāryau||5||



tatra pañcaskandhā rūpavedanāsaṃjñāsaṃskāravijñānākhyāḥ skandhāḥ| teṣāṃ pratisandhirniṣiddhaḥ| hetorhi phalamanyadutpadyate|



asmāt lokātparalokaṃ na ko'pi bhāvaḥ sūkṣmo'pi saṅkrāmati| evaṃ cakrabhramaṇaṃ bhrāntivikalpavāsanayā samutpadyate| anta iti tu viparyayaḥ| tato nivartayitavyam| anityaduḥkhaśūnyānātmabhāvān na nityabhāvān vyāmuhyāt| asati vyāmohe na rāgaḥ| asati rāge na dveṣaḥ| asati dveṣe na karma karoti| asati karmaṇi nopādīyate bhāvaḥ| asatyupādāne na bhavamabhisaṃskaroti| asati bhave na jātiḥ| asatyāṃ jātau na kāyacittayorduḥkhaṃ bhaveta| evamacintyāt taddhetupañcakānnānyatphalamutpadyate| ayaṃ mokṣo veditavyaḥ| evaṃ śāśvatocchedādidurdṛṣṭayo'panītā bhavanti||5||



atra dvau ślokau bhavataḥ-

ya ucchedaṃ prakalpayatyatisūkṣme'pi vastuni|

pratītyasambhavasyārthamavijñaḥ sa na paśyati||6||



nāpaneyamataḥ kiñcitprakṣepyaṃ nāpi kiñcana|

bhūtaśca bhūtato dṛṣṭvā bhūtadarśī vimucyate||7||



ācārya nāgārjunakṛtaṃ

pratītyasamutpādahṛdayavyākhyānaṃ samāptam|